Declension table of ?kṣudrakaṇṭārikā

Deva

FeminineSingularDualPlural
Nominativekṣudrakaṇṭārikā kṣudrakaṇṭārike kṣudrakaṇṭārikāḥ
Vocativekṣudrakaṇṭārike kṣudrakaṇṭārike kṣudrakaṇṭārikāḥ
Accusativekṣudrakaṇṭārikām kṣudrakaṇṭārike kṣudrakaṇṭārikāḥ
Instrumentalkṣudrakaṇṭārikayā kṣudrakaṇṭārikābhyām kṣudrakaṇṭārikābhiḥ
Dativekṣudrakaṇṭārikāyai kṣudrakaṇṭārikābhyām kṣudrakaṇṭārikābhyaḥ
Ablativekṣudrakaṇṭārikāyāḥ kṣudrakaṇṭārikābhyām kṣudrakaṇṭārikābhyaḥ
Genitivekṣudrakaṇṭārikāyāḥ kṣudrakaṇṭārikayoḥ kṣudrakaṇṭārikāṇām
Locativekṣudrakaṇṭārikāyām kṣudrakaṇṭārikayoḥ kṣudrakaṇṭārikāsu

Adverb -kṣudrakaṇṭārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria