Declension table of kṣudraka

Deva

NeuterSingularDualPlural
Nominativekṣudrakam kṣudrake kṣudrakāṇi
Vocativekṣudraka kṣudrake kṣudrakāṇi
Accusativekṣudrakam kṣudrake kṣudrakāṇi
Instrumentalkṣudrakeṇa kṣudrakābhyām kṣudrakaiḥ
Dativekṣudrakāya kṣudrakābhyām kṣudrakebhyaḥ
Ablativekṣudrakāt kṣudrakābhyām kṣudrakebhyaḥ
Genitivekṣudrakasya kṣudrakayoḥ kṣudrakāṇām
Locativekṣudrake kṣudrakayoḥ kṣudrakeṣu

Compound kṣudraka -

Adverb -kṣudrakam -kṣudrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria