Declension table of ?kṣudrajantu

Deva

MasculineSingularDualPlural
Nominativekṣudrajantuḥ kṣudrajantū kṣudrajantavaḥ
Vocativekṣudrajanto kṣudrajantū kṣudrajantavaḥ
Accusativekṣudrajantum kṣudrajantū kṣudrajantūn
Instrumentalkṣudrajantunā kṣudrajantubhyām kṣudrajantubhiḥ
Dativekṣudrajantave kṣudrajantubhyām kṣudrajantubhyaḥ
Ablativekṣudrajantoḥ kṣudrajantubhyām kṣudrajantubhyaḥ
Genitivekṣudrajantoḥ kṣudrajantvoḥ kṣudrajantūnām
Locativekṣudrajantau kṣudrajantvoḥ kṣudrajantuṣu

Compound kṣudrajantu -

Adverb -kṣudrajantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria