Declension table of ?kṣudrajātīphala

Deva

NeuterSingularDualPlural
Nominativekṣudrajātīphalam kṣudrajātīphale kṣudrajātīphalāni
Vocativekṣudrajātīphala kṣudrajātīphale kṣudrajātīphalāni
Accusativekṣudrajātīphalam kṣudrajātīphale kṣudrajātīphalāni
Instrumentalkṣudrajātīphalena kṣudrajātīphalābhyām kṣudrajātīphalaiḥ
Dativekṣudrajātīphalāya kṣudrajātīphalābhyām kṣudrajātīphalebhyaḥ
Ablativekṣudrajātīphalāt kṣudrajātīphalābhyām kṣudrajātīphalebhyaḥ
Genitivekṣudrajātīphalasya kṣudrajātīphalayoḥ kṣudrajātīphalānām
Locativekṣudrajātīphale kṣudrajātīphalayoḥ kṣudrajātīphaleṣu

Compound kṣudrajātīphala -

Adverb -kṣudrajātīphalam -kṣudrajātīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria