Declension table of ?kṣudrahiṅgulikā

Deva

FeminineSingularDualPlural
Nominativekṣudrahiṅgulikā kṣudrahiṅgulike kṣudrahiṅgulikāḥ
Vocativekṣudrahiṅgulike kṣudrahiṅgulike kṣudrahiṅgulikāḥ
Accusativekṣudrahiṅgulikām kṣudrahiṅgulike kṣudrahiṅgulikāḥ
Instrumentalkṣudrahiṅgulikayā kṣudrahiṅgulikābhyām kṣudrahiṅgulikābhiḥ
Dativekṣudrahiṅgulikāyai kṣudrahiṅgulikābhyām kṣudrahiṅgulikābhyaḥ
Ablativekṣudrahiṅgulikāyāḥ kṣudrahiṅgulikābhyām kṣudrahiṅgulikābhyaḥ
Genitivekṣudrahiṅgulikāyāḥ kṣudrahiṅgulikayoḥ kṣudrahiṅgulikānām
Locativekṣudrahiṅgulikāyām kṣudrahiṅgulikayoḥ kṣudrahiṅgulikāsu

Adverb -kṣudrahiṅgulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria