Declension table of ?kṣudrahiṅgulī

Deva

FeminineSingularDualPlural
Nominativekṣudrahiṅgulī kṣudrahiṅgulyau kṣudrahiṅgulyaḥ
Vocativekṣudrahiṅguli kṣudrahiṅgulyau kṣudrahiṅgulyaḥ
Accusativekṣudrahiṅgulīm kṣudrahiṅgulyau kṣudrahiṅgulīḥ
Instrumentalkṣudrahiṅgulyā kṣudrahiṅgulībhyām kṣudrahiṅgulībhiḥ
Dativekṣudrahiṅgulyai kṣudrahiṅgulībhyām kṣudrahiṅgulībhyaḥ
Ablativekṣudrahiṅgulyāḥ kṣudrahiṅgulībhyām kṣudrahiṅgulībhyaḥ
Genitivekṣudrahiṅgulyāḥ kṣudrahiṅgulyoḥ kṣudrahiṅgulīnām
Locativekṣudrahiṅgulyām kṣudrahiṅgulyoḥ kṣudrahiṅgulīṣu

Compound kṣudrahiṅguli - kṣudrahiṅgulī -

Adverb -kṣudrahiṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria