Declension table of ?kṣudraguḍa

Deva

MasculineSingularDualPlural
Nominativekṣudraguḍaḥ kṣudraguḍau kṣudraguḍāḥ
Vocativekṣudraguḍa kṣudraguḍau kṣudraguḍāḥ
Accusativekṣudraguḍam kṣudraguḍau kṣudraguḍān
Instrumentalkṣudraguḍena kṣudraguḍābhyām kṣudraguḍaiḥ kṣudraguḍebhiḥ
Dativekṣudraguḍāya kṣudraguḍābhyām kṣudraguḍebhyaḥ
Ablativekṣudraguḍāt kṣudraguḍābhyām kṣudraguḍebhyaḥ
Genitivekṣudraguḍasya kṣudraguḍayoḥ kṣudraguḍānām
Locativekṣudraguḍe kṣudraguḍayoḥ kṣudraguḍeṣu

Compound kṣudraguḍa -

Adverb -kṣudraguḍam -kṣudraguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria