Declension table of ?kṣudraghaṇṭī

Deva

FeminineSingularDualPlural
Nominativekṣudraghaṇṭī kṣudraghaṇṭyau kṣudraghaṇṭyaḥ
Vocativekṣudraghaṇṭi kṣudraghaṇṭyau kṣudraghaṇṭyaḥ
Accusativekṣudraghaṇṭīm kṣudraghaṇṭyau kṣudraghaṇṭīḥ
Instrumentalkṣudraghaṇṭyā kṣudraghaṇṭībhyām kṣudraghaṇṭībhiḥ
Dativekṣudraghaṇṭyai kṣudraghaṇṭībhyām kṣudraghaṇṭībhyaḥ
Ablativekṣudraghaṇṭyāḥ kṣudraghaṇṭībhyām kṣudraghaṇṭībhyaḥ
Genitivekṣudraghaṇṭyāḥ kṣudraghaṇṭyoḥ kṣudraghaṇṭīnām
Locativekṣudraghaṇṭyām kṣudraghaṇṭyoḥ kṣudraghaṇṭīṣu

Compound kṣudraghaṇṭi - kṣudraghaṇṭī -

Adverb -kṣudraghaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria