Declension table of ?kṣudradurālabhā

Deva

FeminineSingularDualPlural
Nominativekṣudradurālabhā kṣudradurālabhe kṣudradurālabhāḥ
Vocativekṣudradurālabhe kṣudradurālabhe kṣudradurālabhāḥ
Accusativekṣudradurālabhām kṣudradurālabhe kṣudradurālabhāḥ
Instrumentalkṣudradurālabhayā kṣudradurālabhābhyām kṣudradurālabhābhiḥ
Dativekṣudradurālabhāyai kṣudradurālabhābhyām kṣudradurālabhābhyaḥ
Ablativekṣudradurālabhāyāḥ kṣudradurālabhābhyām kṣudradurālabhābhyaḥ
Genitivekṣudradurālabhāyāḥ kṣudradurālabhayoḥ kṣudradurālabhānām
Locativekṣudradurālabhāyām kṣudradurālabhayoḥ kṣudradurālabhāsu

Adverb -kṣudradurālabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria