Declension table of ?kṣudraduḥsparśā

Deva

FeminineSingularDualPlural
Nominativekṣudraduḥsparśā kṣudraduḥsparśe kṣudraduḥsparśāḥ
Vocativekṣudraduḥsparśe kṣudraduḥsparśe kṣudraduḥsparśāḥ
Accusativekṣudraduḥsparśām kṣudraduḥsparśe kṣudraduḥsparśāḥ
Instrumentalkṣudraduḥsparśayā kṣudraduḥsparśābhyām kṣudraduḥsparśābhiḥ
Dativekṣudraduḥsparśāyai kṣudraduḥsparśābhyām kṣudraduḥsparśābhyaḥ
Ablativekṣudraduḥsparśāyāḥ kṣudraduḥsparśābhyām kṣudraduḥsparśābhyaḥ
Genitivekṣudraduḥsparśāyāḥ kṣudraduḥsparśayoḥ kṣudraduḥsparśānām
Locativekṣudraduḥsparśāyām kṣudraduḥsparśayoḥ kṣudraduḥsparśāsu

Adverb -kṣudraduḥsparśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria