Declension table of ?kṣudradhānya

Deva

NeuterSingularDualPlural
Nominativekṣudradhānyam kṣudradhānye kṣudradhānyāni
Vocativekṣudradhānya kṣudradhānye kṣudradhānyāni
Accusativekṣudradhānyam kṣudradhānye kṣudradhānyāni
Instrumentalkṣudradhānyena kṣudradhānyābhyām kṣudradhānyaiḥ
Dativekṣudradhānyāya kṣudradhānyābhyām kṣudradhānyebhyaḥ
Ablativekṣudradhānyāt kṣudradhānyābhyām kṣudradhānyebhyaḥ
Genitivekṣudradhānyasya kṣudradhānyayoḥ kṣudradhānyānām
Locativekṣudradhānye kṣudradhānyayoḥ kṣudradhānyeṣu

Compound kṣudradhānya -

Adverb -kṣudradhānyam -kṣudradhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria