Declension table of ?kṣudradaṃśī

Deva

FeminineSingularDualPlural
Nominativekṣudradaṃśī kṣudradaṃśyau kṣudradaṃśyaḥ
Vocativekṣudradaṃśi kṣudradaṃśyau kṣudradaṃśyaḥ
Accusativekṣudradaṃśīm kṣudradaṃśyau kṣudradaṃśīḥ
Instrumentalkṣudradaṃśyā kṣudradaṃśībhyām kṣudradaṃśībhiḥ
Dativekṣudradaṃśyai kṣudradaṃśībhyām kṣudradaṃśībhyaḥ
Ablativekṣudradaṃśyāḥ kṣudradaṃśībhyām kṣudradaṃśībhyaḥ
Genitivekṣudradaṃśyāḥ kṣudradaṃśyoḥ kṣudradaṃśīnām
Locativekṣudradaṃśyām kṣudradaṃśyoḥ kṣudradaṃśīṣu

Compound kṣudradaṃśi - kṣudradaṃśī -

Adverb -kṣudradaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria