Declension table of ?kṣudracūda

Deva

MasculineSingularDualPlural
Nominativekṣudracūdaḥ kṣudracūdau kṣudracūdāḥ
Vocativekṣudracūda kṣudracūdau kṣudracūdāḥ
Accusativekṣudracūdam kṣudracūdau kṣudracūdān
Instrumentalkṣudracūdena kṣudracūdābhyām kṣudracūdaiḥ kṣudracūdebhiḥ
Dativekṣudracūdāya kṣudracūdābhyām kṣudracūdebhyaḥ
Ablativekṣudracūdāt kṣudracūdābhyām kṣudracūdebhyaḥ
Genitivekṣudracūdasya kṣudracūdayoḥ kṣudracūdānām
Locativekṣudracūde kṣudracūdayoḥ kṣudracūdeṣu

Compound kṣudracūda -

Adverb -kṣudracūdam -kṣudracūdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria