Declension table of ?kṣudracirbhitā

Deva

FeminineSingularDualPlural
Nominativekṣudracirbhitā kṣudracirbhite kṣudracirbhitāḥ
Vocativekṣudracirbhite kṣudracirbhite kṣudracirbhitāḥ
Accusativekṣudracirbhitām kṣudracirbhite kṣudracirbhitāḥ
Instrumentalkṣudracirbhitayā kṣudracirbhitābhyām kṣudracirbhitābhiḥ
Dativekṣudracirbhitāyai kṣudracirbhitābhyām kṣudracirbhitābhyaḥ
Ablativekṣudracirbhitāyāḥ kṣudracirbhitābhyām kṣudracirbhitābhyaḥ
Genitivekṣudracirbhitāyāḥ kṣudracirbhitayoḥ kṣudracirbhitānām
Locativekṣudracirbhitāyām kṣudracirbhitayoḥ kṣudracirbhitāsu

Adverb -kṣudracirbhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria