Declension table of ?kṣudracañcu

Deva

FeminineSingularDualPlural
Nominativekṣudracañcuḥ kṣudracañcū kṣudracañcavaḥ
Vocativekṣudracañco kṣudracañcū kṣudracañcavaḥ
Accusativekṣudracañcum kṣudracañcū kṣudracañcūḥ
Instrumentalkṣudracañcvā kṣudracañcubhyām kṣudracañcubhiḥ
Dativekṣudracañcvai kṣudracañcave kṣudracañcubhyām kṣudracañcubhyaḥ
Ablativekṣudracañcvāḥ kṣudracañcoḥ kṣudracañcubhyām kṣudracañcubhyaḥ
Genitivekṣudracañcvāḥ kṣudracañcoḥ kṣudracañcvoḥ kṣudracañcūnām
Locativekṣudracañcvām kṣudracañcau kṣudracañcvoḥ kṣudracañcuṣu

Compound kṣudracañcu -

Adverb -kṣudracañcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria