Declension table of ?kṣudracandana

Deva

NeuterSingularDualPlural
Nominativekṣudracandanam kṣudracandane kṣudracandanāni
Vocativekṣudracandana kṣudracandane kṣudracandanāni
Accusativekṣudracandanam kṣudracandane kṣudracandanāni
Instrumentalkṣudracandanena kṣudracandanābhyām kṣudracandanaiḥ
Dativekṣudracandanāya kṣudracandanābhyām kṣudracandanebhyaḥ
Ablativekṣudracandanāt kṣudracandanābhyām kṣudracandanebhyaḥ
Genitivekṣudracandanasya kṣudracandanayoḥ kṣudracandanānām
Locativekṣudracandane kṣudracandanayoḥ kṣudracandaneṣu

Compound kṣudracandana -

Adverb -kṣudracandanam -kṣudracandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria