Declension table of ?kṣudrabhaṇṭākī

Deva

FeminineSingularDualPlural
Nominativekṣudrabhaṇṭākī kṣudrabhaṇṭākyau kṣudrabhaṇṭākyaḥ
Vocativekṣudrabhaṇṭāki kṣudrabhaṇṭākyau kṣudrabhaṇṭākyaḥ
Accusativekṣudrabhaṇṭākīm kṣudrabhaṇṭākyau kṣudrabhaṇṭākīḥ
Instrumentalkṣudrabhaṇṭākyā kṣudrabhaṇṭākībhyām kṣudrabhaṇṭākībhiḥ
Dativekṣudrabhaṇṭākyai kṣudrabhaṇṭākībhyām kṣudrabhaṇṭākībhyaḥ
Ablativekṣudrabhaṇṭākyāḥ kṣudrabhaṇṭākībhyām kṣudrabhaṇṭākībhyaḥ
Genitivekṣudrabhaṇṭākyāḥ kṣudrabhaṇṭākyoḥ kṣudrabhaṇṭākīnām
Locativekṣudrabhaṇṭākyām kṣudrabhaṇṭākyoḥ kṣudrabhaṇṭākīṣu

Compound kṣudrabhaṇṭāki - kṣudrabhaṇṭākī -

Adverb -kṣudrabhaṇṭāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria