Declension table of ?kṣudrātmanā

Deva

FeminineSingularDualPlural
Nominativekṣudrātmanā kṣudrātmane kṣudrātmanāḥ
Vocativekṣudrātmane kṣudrātmane kṣudrātmanāḥ
Accusativekṣudrātmanām kṣudrātmane kṣudrātmanāḥ
Instrumentalkṣudrātmanayā kṣudrātmanābhyām kṣudrātmanābhiḥ
Dativekṣudrātmanāyai kṣudrātmanābhyām kṣudrātmanābhyaḥ
Ablativekṣudrātmanāyāḥ kṣudrātmanābhyām kṣudrātmanābhyaḥ
Genitivekṣudrātmanāyāḥ kṣudrātmanayoḥ kṣudrātmanānām
Locativekṣudrātmanāyām kṣudrātmanayoḥ kṣudrātmanāsu

Adverb -kṣudrātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria