Declension table of ?kṣudrātman

Deva

MasculineSingularDualPlural
Nominativekṣudrātmā kṣudrātmānau kṣudrātmānaḥ
Vocativekṣudrātman kṣudrātmānau kṣudrātmānaḥ
Accusativekṣudrātmānam kṣudrātmānau kṣudrātmanaḥ
Instrumentalkṣudrātmanā kṣudrātmabhyām kṣudrātmabhiḥ
Dativekṣudrātmane kṣudrātmabhyām kṣudrātmabhyaḥ
Ablativekṣudrātmanaḥ kṣudrātmabhyām kṣudrātmabhyaḥ
Genitivekṣudrātmanaḥ kṣudrātmanoḥ kṣudrātmanām
Locativekṣudrātmani kṣudrātmanoḥ kṣudrātmasu

Compound kṣudrātma -

Adverb -kṣudrātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria