Declension table of ?kṣudrāpāmārga

Deva

MasculineSingularDualPlural
Nominativekṣudrāpāmārgaḥ kṣudrāpāmārgau kṣudrāpāmārgāḥ
Vocativekṣudrāpāmārga kṣudrāpāmārgau kṣudrāpāmārgāḥ
Accusativekṣudrāpāmārgam kṣudrāpāmārgau kṣudrāpāmārgān
Instrumentalkṣudrāpāmārgeṇa kṣudrāpāmārgābhyām kṣudrāpāmārgaiḥ kṣudrāpāmārgebhiḥ
Dativekṣudrāpāmārgāya kṣudrāpāmārgābhyām kṣudrāpāmārgebhyaḥ
Ablativekṣudrāpāmārgāt kṣudrāpāmārgābhyām kṣudrāpāmārgebhyaḥ
Genitivekṣudrāpāmārgasya kṣudrāpāmārgayoḥ kṣudrāpāmārgāṇām
Locativekṣudrāpāmārge kṣudrāpāmārgayoḥ kṣudrāpāmārgeṣu

Compound kṣudrāpāmārga -

Adverb -kṣudrāpāmārgam -kṣudrāpāmārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria