Declension table of ?kṣudrānukṣudra

Deva

NeuterSingularDualPlural
Nominativekṣudrānukṣudram kṣudrānukṣudre kṣudrānukṣudrāṇi
Vocativekṣudrānukṣudra kṣudrānukṣudre kṣudrānukṣudrāṇi
Accusativekṣudrānukṣudram kṣudrānukṣudre kṣudrānukṣudrāṇi
Instrumentalkṣudrānukṣudreṇa kṣudrānukṣudrābhyām kṣudrānukṣudraiḥ
Dativekṣudrānukṣudrāya kṣudrānukṣudrābhyām kṣudrānukṣudrebhyaḥ
Ablativekṣudrānukṣudrāt kṣudrānukṣudrābhyām kṣudrānukṣudrebhyaḥ
Genitivekṣudrānukṣudrasya kṣudrānukṣudrayoḥ kṣudrānukṣudrāṇām
Locativekṣudrānukṣudre kṣudrānukṣudrayoḥ kṣudrānukṣudreṣu

Compound kṣudrānukṣudra -

Adverb -kṣudrānukṣudram -kṣudrānukṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria