Declension table of ?kṣudrāntra

Deva

NeuterSingularDualPlural
Nominativekṣudrāntram kṣudrāntre kṣudrāntrāṇi
Vocativekṣudrāntra kṣudrāntre kṣudrāntrāṇi
Accusativekṣudrāntram kṣudrāntre kṣudrāntrāṇi
Instrumentalkṣudrāntreṇa kṣudrāntrābhyām kṣudrāntraiḥ
Dativekṣudrāntrāya kṣudrāntrābhyām kṣudrāntrebhyaḥ
Ablativekṣudrāntrāt kṣudrāntrābhyām kṣudrāntrebhyaḥ
Genitivekṣudrāntrasya kṣudrāntrayoḥ kṣudrāntrāṇām
Locativekṣudrāntre kṣudrāntrayoḥ kṣudrāntreṣu

Compound kṣudrāntra -

Adverb -kṣudrāntram -kṣudrāntrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria