Declension table of ?kṣudrāmra

Deva

MasculineSingularDualPlural
Nominativekṣudrāmraḥ kṣudrāmrau kṣudrāmrāḥ
Vocativekṣudrāmra kṣudrāmrau kṣudrāmrāḥ
Accusativekṣudrāmram kṣudrāmrau kṣudrāmrān
Instrumentalkṣudrāmreṇa kṣudrāmrābhyām kṣudrāmraiḥ kṣudrāmrebhiḥ
Dativekṣudrāmrāya kṣudrāmrābhyām kṣudrāmrebhyaḥ
Ablativekṣudrāmrāt kṣudrāmrābhyām kṣudrāmrebhyaḥ
Genitivekṣudrāmrasya kṣudrāmrayoḥ kṣudrāmrāṇām
Locativekṣudrāmre kṣudrāmrayoḥ kṣudrāmreṣu

Compound kṣudrāmra -

Adverb -kṣudrāmram -kṣudrāmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria