Declension table of ?kṣudrāmlapanasa

Deva

MasculineSingularDualPlural
Nominativekṣudrāmlapanasaḥ kṣudrāmlapanasau kṣudrāmlapanasāḥ
Vocativekṣudrāmlapanasa kṣudrāmlapanasau kṣudrāmlapanasāḥ
Accusativekṣudrāmlapanasam kṣudrāmlapanasau kṣudrāmlapanasān
Instrumentalkṣudrāmlapanasena kṣudrāmlapanasābhyām kṣudrāmlapanasaiḥ kṣudrāmlapanasebhiḥ
Dativekṣudrāmlapanasāya kṣudrāmlapanasābhyām kṣudrāmlapanasebhyaḥ
Ablativekṣudrāmlapanasāt kṣudrāmlapanasābhyām kṣudrāmlapanasebhyaḥ
Genitivekṣudrāmlapanasasya kṣudrāmlapanasayoḥ kṣudrāmlapanasānām
Locativekṣudrāmlapanase kṣudrāmlapanasayoḥ kṣudrāmlapanaseṣu

Compound kṣudrāmlapanasa -

Adverb -kṣudrāmlapanasam -kṣudrāmlapanasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria