Declension table of ?kṣudrāmbupanasa

Deva

MasculineSingularDualPlural
Nominativekṣudrāmbupanasaḥ kṣudrāmbupanasau kṣudrāmbupanasāḥ
Vocativekṣudrāmbupanasa kṣudrāmbupanasau kṣudrāmbupanasāḥ
Accusativekṣudrāmbupanasam kṣudrāmbupanasau kṣudrāmbupanasān
Instrumentalkṣudrāmbupanasena kṣudrāmbupanasābhyām kṣudrāmbupanasaiḥ kṣudrāmbupanasebhiḥ
Dativekṣudrāmbupanasāya kṣudrāmbupanasābhyām kṣudrāmbupanasebhyaḥ
Ablativekṣudrāmbupanasāt kṣudrāmbupanasābhyām kṣudrāmbupanasebhyaḥ
Genitivekṣudrāmbupanasasya kṣudrāmbupanasayoḥ kṣudrāmbupanasānām
Locativekṣudrāmbupanase kṣudrāmbupanasayoḥ kṣudrāmbupanaseṣu

Compound kṣudrāmbupanasa -

Adverb -kṣudrāmbupanasam -kṣudrāmbupanasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria