Declension table of ?kṣudrāmalakasañjña

Deva

MasculineSingularDualPlural
Nominativekṣudrāmalakasañjñaḥ kṣudrāmalakasañjñau kṣudrāmalakasañjñāḥ
Vocativekṣudrāmalakasañjña kṣudrāmalakasañjñau kṣudrāmalakasañjñāḥ
Accusativekṣudrāmalakasañjñam kṣudrāmalakasañjñau kṣudrāmalakasañjñān
Instrumentalkṣudrāmalakasañjñena kṣudrāmalakasañjñābhyām kṣudrāmalakasañjñaiḥ kṣudrāmalakasañjñebhiḥ
Dativekṣudrāmalakasañjñāya kṣudrāmalakasañjñābhyām kṣudrāmalakasañjñebhyaḥ
Ablativekṣudrāmalakasañjñāt kṣudrāmalakasañjñābhyām kṣudrāmalakasañjñebhyaḥ
Genitivekṣudrāmalakasañjñasya kṣudrāmalakasañjñayoḥ kṣudrāmalakasañjñānām
Locativekṣudrāmalakasañjñe kṣudrāmalakasañjñayoḥ kṣudrāmalakasañjñeṣu

Compound kṣudrāmalakasañjña -

Adverb -kṣudrāmalakasañjñam -kṣudrāmalakasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria