Declension table of ?kṣudrākṣa

Deva

NeuterSingularDualPlural
Nominativekṣudrākṣam kṣudrākṣe kṣudrākṣāṇi
Vocativekṣudrākṣa kṣudrākṣe kṣudrākṣāṇi
Accusativekṣudrākṣam kṣudrākṣe kṣudrākṣāṇi
Instrumentalkṣudrākṣeṇa kṣudrākṣābhyām kṣudrākṣaiḥ
Dativekṣudrākṣāya kṣudrākṣābhyām kṣudrākṣebhyaḥ
Ablativekṣudrākṣāt kṣudrākṣābhyām kṣudrākṣebhyaḥ
Genitivekṣudrākṣasya kṣudrākṣayoḥ kṣudrākṣāṇām
Locativekṣudrākṣe kṣudrākṣayoḥ kṣudrākṣeṣu

Compound kṣudrākṣa -

Adverb -kṣudrākṣam -kṣudrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria