Declension table of ?kṣudrāgnimantha

Deva

MasculineSingularDualPlural
Nominativekṣudrāgnimanthaḥ kṣudrāgnimanthau kṣudrāgnimanthāḥ
Vocativekṣudrāgnimantha kṣudrāgnimanthau kṣudrāgnimanthāḥ
Accusativekṣudrāgnimantham kṣudrāgnimanthau kṣudrāgnimanthān
Instrumentalkṣudrāgnimanthena kṣudrāgnimanthābhyām kṣudrāgnimanthaiḥ kṣudrāgnimanthebhiḥ
Dativekṣudrāgnimanthāya kṣudrāgnimanthābhyām kṣudrāgnimanthebhyaḥ
Ablativekṣudrāgnimanthāt kṣudrāgnimanthābhyām kṣudrāgnimanthebhyaḥ
Genitivekṣudrāgnimanthasya kṣudrāgnimanthayoḥ kṣudrāgnimanthānām
Locativekṣudrāgnimanthe kṣudrāgnimanthayoḥ kṣudrāgnimantheṣu

Compound kṣudrāgnimantha -

Adverb -kṣudrāgnimantham -kṣudrāgnimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria