Declension table of ?kṣudrācarita

Deva

NeuterSingularDualPlural
Nominativekṣudrācaritam kṣudrācarite kṣudrācaritāni
Vocativekṣudrācarita kṣudrācarite kṣudrācaritāni
Accusativekṣudrācaritam kṣudrācarite kṣudrācaritāni
Instrumentalkṣudrācaritena kṣudrācaritābhyām kṣudrācaritaiḥ
Dativekṣudrācaritāya kṣudrācaritābhyām kṣudrācaritebhyaḥ
Ablativekṣudrācaritāt kṣudrācaritābhyām kṣudrācaritebhyaḥ
Genitivekṣudrācaritasya kṣudrācaritayoḥ kṣudrācaritānām
Locativekṣudrācarite kṣudrācaritayoḥ kṣudrācariteṣu

Compound kṣudrācarita -

Adverb -kṣudrācaritam -kṣudrācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria