Declension table of ?kṣudrācarita

Deva

MasculineSingularDualPlural
Nominativekṣudrācaritaḥ kṣudrācaritau kṣudrācaritāḥ
Vocativekṣudrācarita kṣudrācaritau kṣudrācaritāḥ
Accusativekṣudrācaritam kṣudrācaritau kṣudrācaritān
Instrumentalkṣudrācaritena kṣudrācaritābhyām kṣudrācaritaiḥ kṣudrācaritebhiḥ
Dativekṣudrācaritāya kṣudrācaritābhyām kṣudrācaritebhyaḥ
Ablativekṣudrācaritāt kṣudrācaritābhyām kṣudrācaritebhyaḥ
Genitivekṣudrācaritasya kṣudrācaritayoḥ kṣudrācaritānām
Locativekṣudrācarite kṣudrācaritayoḥ kṣudrācariteṣu

Compound kṣudrācarita -

Adverb -kṣudrācaritam -kṣudrācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria