Declension table of ?kṣudrāṇḍa

Deva

MasculineSingularDualPlural
Nominativekṣudrāṇḍaḥ kṣudrāṇḍau kṣudrāṇḍāḥ
Vocativekṣudrāṇḍa kṣudrāṇḍau kṣudrāṇḍāḥ
Accusativekṣudrāṇḍam kṣudrāṇḍau kṣudrāṇḍān
Instrumentalkṣudrāṇḍena kṣudrāṇḍābhyām kṣudrāṇḍaiḥ kṣudrāṇḍebhiḥ
Dativekṣudrāṇḍāya kṣudrāṇḍābhyām kṣudrāṇḍebhyaḥ
Ablativekṣudrāṇḍāt kṣudrāṇḍābhyām kṣudrāṇḍebhyaḥ
Genitivekṣudrāṇḍasya kṣudrāṇḍayoḥ kṣudrāṇḍānām
Locativekṣudrāṇḍe kṣudrāṇḍayoḥ kṣudrāṇḍeṣu

Compound kṣudrāṇḍa -

Adverb -kṣudrāṇḍam -kṣudrāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria