Declension table of ?kṣudrañcara

Deva

MasculineSingularDualPlural
Nominativekṣudrañcaraḥ kṣudrañcarau kṣudrañcarāḥ
Vocativekṣudrañcara kṣudrañcarau kṣudrañcarāḥ
Accusativekṣudrañcaram kṣudrañcarau kṣudrañcarān
Instrumentalkṣudrañcareṇa kṣudrañcarābhyām kṣudrañcaraiḥ kṣudrañcarebhiḥ
Dativekṣudrañcarāya kṣudrañcarābhyām kṣudrañcarebhyaḥ
Ablativekṣudrañcarāt kṣudrañcarābhyām kṣudrañcarebhyaḥ
Genitivekṣudrañcarasya kṣudrañcarayoḥ kṣudrañcarāṇām
Locativekṣudrañcare kṣudrañcarayoḥ kṣudrañcareṣu

Compound kṣudrañcara -

Adverb -kṣudrañcaram -kṣudrañcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria