Declension table of ?kṣudhi

Deva

MasculineSingularDualPlural
Nominativekṣudhiḥ kṣudhī kṣudhayaḥ
Vocativekṣudhe kṣudhī kṣudhayaḥ
Accusativekṣudhim kṣudhī kṣudhīn
Instrumentalkṣudhinā kṣudhibhyām kṣudhibhiḥ
Dativekṣudhaye kṣudhibhyām kṣudhibhyaḥ
Ablativekṣudheḥ kṣudhibhyām kṣudhibhyaḥ
Genitivekṣudheḥ kṣudhyoḥ kṣudhīnām
Locativekṣudhau kṣudhyoḥ kṣudhiṣu

Compound kṣudhi -

Adverb -kṣudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria