Declension table of ?kṣudhāviṣṭā

Deva

FeminineSingularDualPlural
Nominativekṣudhāviṣṭā kṣudhāviṣṭe kṣudhāviṣṭāḥ
Vocativekṣudhāviṣṭe kṣudhāviṣṭe kṣudhāviṣṭāḥ
Accusativekṣudhāviṣṭām kṣudhāviṣṭe kṣudhāviṣṭāḥ
Instrumentalkṣudhāviṣṭayā kṣudhāviṣṭābhyām kṣudhāviṣṭābhiḥ
Dativekṣudhāviṣṭāyai kṣudhāviṣṭābhyām kṣudhāviṣṭābhyaḥ
Ablativekṣudhāviṣṭāyāḥ kṣudhāviṣṭābhyām kṣudhāviṣṭābhyaḥ
Genitivekṣudhāviṣṭāyāḥ kṣudhāviṣṭayoḥ kṣudhāviṣṭānām
Locativekṣudhāviṣṭāyām kṣudhāviṣṭayoḥ kṣudhāviṣṭāsu

Adverb -kṣudhāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria