Declension table of ?kṣudhāvat

Deva

NeuterSingularDualPlural
Nominativekṣudhāvat kṣudhāvantī kṣudhāvatī kṣudhāvanti
Vocativekṣudhāvat kṣudhāvantī kṣudhāvatī kṣudhāvanti
Accusativekṣudhāvat kṣudhāvantī kṣudhāvatī kṣudhāvanti
Instrumentalkṣudhāvatā kṣudhāvadbhyām kṣudhāvadbhiḥ
Dativekṣudhāvate kṣudhāvadbhyām kṣudhāvadbhyaḥ
Ablativekṣudhāvataḥ kṣudhāvadbhyām kṣudhāvadbhyaḥ
Genitivekṣudhāvataḥ kṣudhāvatoḥ kṣudhāvatām
Locativekṣudhāvati kṣudhāvatoḥ kṣudhāvatsu

Adverb -kṣudhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria