Declension table of ?kṣudhāsāgara

Deva

MasculineSingularDualPlural
Nominativekṣudhāsāgaraḥ kṣudhāsāgarau kṣudhāsāgarāḥ
Vocativekṣudhāsāgara kṣudhāsāgarau kṣudhāsāgarāḥ
Accusativekṣudhāsāgaram kṣudhāsāgarau kṣudhāsāgarān
Instrumentalkṣudhāsāgareṇa kṣudhāsāgarābhyām kṣudhāsāgaraiḥ kṣudhāsāgarebhiḥ
Dativekṣudhāsāgarāya kṣudhāsāgarābhyām kṣudhāsāgarebhyaḥ
Ablativekṣudhāsāgarāt kṣudhāsāgarābhyām kṣudhāsāgarebhyaḥ
Genitivekṣudhāsāgarasya kṣudhāsāgarayoḥ kṣudhāsāgarāṇām
Locativekṣudhāsāgare kṣudhāsāgarayoḥ kṣudhāsāgareṣu

Compound kṣudhāsāgara -

Adverb -kṣudhāsāgaram -kṣudhāsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria