Declension table of ?kṣudhāru

Deva

MasculineSingularDualPlural
Nominativekṣudhāruḥ kṣudhārū kṣudhāravaḥ
Vocativekṣudhāro kṣudhārū kṣudhāravaḥ
Accusativekṣudhārum kṣudhārū kṣudhārūn
Instrumentalkṣudhāruṇā kṣudhārubhyām kṣudhārubhiḥ
Dativekṣudhārave kṣudhārubhyām kṣudhārubhyaḥ
Ablativekṣudhāroḥ kṣudhārubhyām kṣudhārubhyaḥ
Genitivekṣudhāroḥ kṣudhārvoḥ kṣudhārūṇām
Locativekṣudhārau kṣudhārvoḥ kṣudhāruṣu

Compound kṣudhāru -

Adverb -kṣudhāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria