Declension table of ?kṣudhārtā

Deva

FeminineSingularDualPlural
Nominativekṣudhārtā kṣudhārte kṣudhārtāḥ
Vocativekṣudhārte kṣudhārte kṣudhārtāḥ
Accusativekṣudhārtām kṣudhārte kṣudhārtāḥ
Instrumentalkṣudhārtayā kṣudhārtābhyām kṣudhārtābhiḥ
Dativekṣudhārtāyai kṣudhārtābhyām kṣudhārtābhyaḥ
Ablativekṣudhārtāyāḥ kṣudhārtābhyām kṣudhārtābhyaḥ
Genitivekṣudhārtāyāḥ kṣudhārtayoḥ kṣudhārtānām
Locativekṣudhārtāyām kṣudhārtayoḥ kṣudhārtāsu

Adverb -kṣudhārtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria