Declension table of kṣudhārta

Deva

NeuterSingularDualPlural
Nominativekṣudhārtam kṣudhārte kṣudhārtāni
Vocativekṣudhārta kṣudhārte kṣudhārtāni
Accusativekṣudhārtam kṣudhārte kṣudhārtāni
Instrumentalkṣudhārtena kṣudhārtābhyām kṣudhārtaiḥ
Dativekṣudhārtāya kṣudhārtābhyām kṣudhārtebhyaḥ
Ablativekṣudhārtāt kṣudhārtābhyām kṣudhārtebhyaḥ
Genitivekṣudhārtasya kṣudhārtayoḥ kṣudhārtānām
Locativekṣudhārte kṣudhārtayoḥ kṣudhārteṣu

Compound kṣudhārta -

Adverb -kṣudhārtam -kṣudhārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria