Declension table of kṣudhārta

Deva

MasculineSingularDualPlural
Nominativekṣudhārtaḥ kṣudhārtau kṣudhārtāḥ
Vocativekṣudhārta kṣudhārtau kṣudhārtāḥ
Accusativekṣudhārtam kṣudhārtau kṣudhārtān
Instrumentalkṣudhārtena kṣudhārtābhyām kṣudhārtaiḥ kṣudhārtebhiḥ
Dativekṣudhārtāya kṣudhārtābhyām kṣudhārtebhyaḥ
Ablativekṣudhārtāt kṣudhārtābhyām kṣudhārtebhyaḥ
Genitivekṣudhārtasya kṣudhārtayoḥ kṣudhārtānām
Locativekṣudhārte kṣudhārtayoḥ kṣudhārteṣu

Compound kṣudhārta -

Adverb -kṣudhārtam -kṣudhārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria