Declension table of ?kṣudhārdita

Deva

NeuterSingularDualPlural
Nominativekṣudhārditam kṣudhārdite kṣudhārditāni
Vocativekṣudhārdita kṣudhārdite kṣudhārditāni
Accusativekṣudhārditam kṣudhārdite kṣudhārditāni
Instrumentalkṣudhārditena kṣudhārditābhyām kṣudhārditaiḥ
Dativekṣudhārditāya kṣudhārditābhyām kṣudhārditebhyaḥ
Ablativekṣudhārditāt kṣudhārditābhyām kṣudhārditebhyaḥ
Genitivekṣudhārditasya kṣudhārditayoḥ kṣudhārditānām
Locativekṣudhārdite kṣudhārditayoḥ kṣudhārditeṣu

Compound kṣudhārdita -

Adverb -kṣudhārditam -kṣudhārditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria