Declension table of ?kṣudhāpīḍitā

Deva

FeminineSingularDualPlural
Nominativekṣudhāpīḍitā kṣudhāpīḍite kṣudhāpīḍitāḥ
Vocativekṣudhāpīḍite kṣudhāpīḍite kṣudhāpīḍitāḥ
Accusativekṣudhāpīḍitām kṣudhāpīḍite kṣudhāpīḍitāḥ
Instrumentalkṣudhāpīḍitayā kṣudhāpīḍitābhyām kṣudhāpīḍitābhiḥ
Dativekṣudhāpīḍitāyai kṣudhāpīḍitābhyām kṣudhāpīḍitābhyaḥ
Ablativekṣudhāpīḍitāyāḥ kṣudhāpīḍitābhyām kṣudhāpīḍitābhyaḥ
Genitivekṣudhāpīḍitāyāḥ kṣudhāpīḍitayoḥ kṣudhāpīḍitānām
Locativekṣudhāpīḍitāyām kṣudhāpīḍitayoḥ kṣudhāpīḍitāsu

Adverb -kṣudhāpīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria