Declension table of ?kṣudhāmāra

Deva

MasculineSingularDualPlural
Nominativekṣudhāmāraḥ kṣudhāmārau kṣudhāmārāḥ
Vocativekṣudhāmāra kṣudhāmārau kṣudhāmārāḥ
Accusativekṣudhāmāram kṣudhāmārau kṣudhāmārān
Instrumentalkṣudhāmāreṇa kṣudhāmārābhyām kṣudhāmāraiḥ kṣudhāmārebhiḥ
Dativekṣudhāmārāya kṣudhāmārābhyām kṣudhāmārebhyaḥ
Ablativekṣudhāmārāt kṣudhāmārābhyām kṣudhāmārebhyaḥ
Genitivekṣudhāmārasya kṣudhāmārayoḥ kṣudhāmārāṇām
Locativekṣudhāmāre kṣudhāmārayoḥ kṣudhāmāreṣu

Compound kṣudhāmāra -

Adverb -kṣudhāmāram -kṣudhāmārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria