Declension table of ?kṣudhālu

Deva

NeuterSingularDualPlural
Nominativekṣudhālu kṣudhālunī kṣudhālūni
Vocativekṣudhālu kṣudhālunī kṣudhālūni
Accusativekṣudhālu kṣudhālunī kṣudhālūni
Instrumentalkṣudhālunā kṣudhālubhyām kṣudhālubhiḥ
Dativekṣudhālune kṣudhālubhyām kṣudhālubhyaḥ
Ablativekṣudhālunaḥ kṣudhālubhyām kṣudhālubhyaḥ
Genitivekṣudhālunaḥ kṣudhālunoḥ kṣudhālūnām
Locativekṣudhāluni kṣudhālunoḥ kṣudhāluṣu

Compound kṣudhālu -

Adverb -kṣudhālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria