Declension table of ?kṣudhākuśala

Deva

MasculineSingularDualPlural
Nominativekṣudhākuśalaḥ kṣudhākuśalau kṣudhākuśalāḥ
Vocativekṣudhākuśala kṣudhākuśalau kṣudhākuśalāḥ
Accusativekṣudhākuśalam kṣudhākuśalau kṣudhākuśalān
Instrumentalkṣudhākuśalena kṣudhākuśalābhyām kṣudhākuśalaiḥ kṣudhākuśalebhiḥ
Dativekṣudhākuśalāya kṣudhākuśalābhyām kṣudhākuśalebhyaḥ
Ablativekṣudhākuśalāt kṣudhākuśalābhyām kṣudhākuśalebhyaḥ
Genitivekṣudhākuśalasya kṣudhākuśalayoḥ kṣudhākuśalānām
Locativekṣudhākuśale kṣudhākuśalayoḥ kṣudhākuśaleṣu

Compound kṣudhākuśala -

Adverb -kṣudhākuśalam -kṣudhākuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria