Declension table of ?kṣudhākarā

Deva

FeminineSingularDualPlural
Nominativekṣudhākarā kṣudhākare kṣudhākarāḥ
Vocativekṣudhākare kṣudhākare kṣudhākarāḥ
Accusativekṣudhākarām kṣudhākare kṣudhākarāḥ
Instrumentalkṣudhākarayā kṣudhākarābhyām kṣudhākarābhiḥ
Dativekṣudhākarāyai kṣudhākarābhyām kṣudhākarābhyaḥ
Ablativekṣudhākarāyāḥ kṣudhākarābhyām kṣudhākarābhyaḥ
Genitivekṣudhākarāyāḥ kṣudhākarayoḥ kṣudhākarāṇām
Locativekṣudhākarāyām kṣudhākarayoḥ kṣudhākarāsu

Adverb -kṣudhākaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria