Declension table of ?kṣudhākara

Deva

NeuterSingularDualPlural
Nominativekṣudhākaram kṣudhākare kṣudhākarāṇi
Vocativekṣudhākara kṣudhākare kṣudhākarāṇi
Accusativekṣudhākaram kṣudhākare kṣudhākarāṇi
Instrumentalkṣudhākareṇa kṣudhākarābhyām kṣudhākaraiḥ
Dativekṣudhākarāya kṣudhākarābhyām kṣudhākarebhyaḥ
Ablativekṣudhākarāt kṣudhākarābhyām kṣudhākarebhyaḥ
Genitivekṣudhākarasya kṣudhākarayoḥ kṣudhākarāṇām
Locativekṣudhākare kṣudhākarayoḥ kṣudhākareṣu

Compound kṣudhākara -

Adverb -kṣudhākaram -kṣudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria