Declension table of ?kṣudhākara

Deva

MasculineSingularDualPlural
Nominativekṣudhākaraḥ kṣudhākarau kṣudhākarāḥ
Vocativekṣudhākara kṣudhākarau kṣudhākarāḥ
Accusativekṣudhākaram kṣudhākarau kṣudhākarān
Instrumentalkṣudhākareṇa kṣudhākarābhyām kṣudhākaraiḥ kṣudhākarebhiḥ
Dativekṣudhākarāya kṣudhākarābhyām kṣudhākarebhyaḥ
Ablativekṣudhākarāt kṣudhākarābhyām kṣudhākarebhyaḥ
Genitivekṣudhākarasya kṣudhākarayoḥ kṣudhākarāṇām
Locativekṣudhākare kṣudhākarayoḥ kṣudhākareṣu

Compound kṣudhākara -

Adverb -kṣudhākaram -kṣudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria