Declension table of ?kṣudhādhvaṃsa

Deva

MasculineSingularDualPlural
Nominativekṣudhādhvaṃsaḥ kṣudhādhvaṃsau kṣudhādhvaṃsāḥ
Vocativekṣudhādhvaṃsa kṣudhādhvaṃsau kṣudhādhvaṃsāḥ
Accusativekṣudhādhvaṃsam kṣudhādhvaṃsau kṣudhādhvaṃsān
Instrumentalkṣudhādhvaṃsena kṣudhādhvaṃsābhyām kṣudhādhvaṃsaiḥ kṣudhādhvaṃsebhiḥ
Dativekṣudhādhvaṃsāya kṣudhādhvaṃsābhyām kṣudhādhvaṃsebhyaḥ
Ablativekṣudhādhvaṃsāt kṣudhādhvaṃsābhyām kṣudhādhvaṃsebhyaḥ
Genitivekṣudhādhvaṃsasya kṣudhādhvaṃsayoḥ kṣudhādhvaṃsānām
Locativekṣudhādhvaṃse kṣudhādhvaṃsayoḥ kṣudhādhvaṃseṣu

Compound kṣudhādhvaṃsa -

Adverb -kṣudhādhvaṃsam -kṣudhādhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria