Declension table of ?kṣuda

Deva

MasculineSingularDualPlural
Nominativekṣudaḥ kṣudau kṣudāḥ
Vocativekṣuda kṣudau kṣudāḥ
Accusativekṣudam kṣudau kṣudān
Instrumentalkṣudena kṣudābhyām kṣudaiḥ kṣudebhiḥ
Dativekṣudāya kṣudābhyām kṣudebhyaḥ
Ablativekṣudāt kṣudābhyām kṣudebhyaḥ
Genitivekṣudasya kṣudayoḥ kṣudānām
Locativekṣude kṣudayoḥ kṣudeṣu

Compound kṣuda -

Adverb -kṣudam -kṣudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria